A 395-2 Raghuvaṃśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 395/2
Title: Raghuvaṃśa
Dimensions: 21.8 x 8.4 cm x 167 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3655
Remarks:


Reel No. A 395-2 Inventory No. 43781

Title Raghuvaṃśa

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.8 x 8.4 cm

Folios 167

Lines per Folio 7

Foliation figures in the right margin of the verso

Scribe Gaṇapatiśarmā

Date of Copying NS 766

Place of Deposit NAK

Accession No. 5/3655

Manuscript Features

exp.1 rūpāvalī

Synonyms and notes added on the margins

Twice filmed fol.35, 58, 121,157

in disorder (fol. 92-97)

collection of various ślokas at the last exp.173 (fol. 167)

Excerpts

Beginning

❖ oṃ mahāgaṇapa[[ta]]ye namaḥ ||

vāgarthāvivasaṃpṛktau vāgarthapratipattaye |

jagataḥ pitarau vaṃde pārvvatī parameśvarau || 1 ||

kva sūrya prabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ |

titīrṣudustaraṃ mohāduḍ upenāsmi sāgaraṃ || 2 ||

maṃdaḥ kaviyaśaḥprepsur ggamiṣyāmy upahāsyatāṃ |

prāṃśugamyephale lobhād udvāhur iva vāmanaḥ || 3 || (fol. 1v1–4)

End

taṃ bhāvāya prasavasamayākākṣiṇīnāṃ prajā[[nā]]m

antaḥ gūḍhaṃ kṣitir iva tato bījam uktaṃ dadhānā |

maulaiḥ sārddhaṃ sthavirasacivair hhemasiṃhāsanasthā

rājñī rājyaṃ vidhivadaśiṣad bhartur avyāhatājñā || 57 || (fol. 167r3–6)

Colophon

iti śrīkālidāsakṛtau raghuvaṃśamahākāvye unaviśatisarggaḥ samāptaḥ || 19 || ṛturasaturagebde māsi māghe vicandre gaṇapatitithiyukte bheviśāṣe dine jñe | sa rucira raghukāvyaṃ prājñanṛṇāṃ hitaṃ tad dvija gaṇapatiśarmmā buddhimān saṃlilekha || (fol. 167r6–8)

Microfilm Details

Reel No. A 395/2

Date of Filming 16-07-1972

Exposures 173

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 15-10-2003

Bibliography