A 395-2 Raghuvaṃśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 395/2
Title: Raghuvaṃśa
Dimensions: 21.8 x 8.4 cm x 167 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3655
Remarks:
Reel No. A 395-2 Inventory No. 43781
Title Raghuvaṃśa
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.8 x 8.4 cm
Folios 167
Lines per Folio 7
Foliation figures in the right margin of the verso
Scribe Gaṇapatiśarmā
Date of Copying NS 766
Place of Deposit NAK
Accession No. 5/3655
Manuscript Features
exp.1 rūpāvalī
Synonyms and notes added on the margins
Twice filmed fol.35, 58, 121,157
in disorder (fol. 92-97)
collection of various ślokas at the last exp.173 (fol. 167)
Excerpts
Beginning
❖ oṃ mahāgaṇapa[[ta]]ye namaḥ ||
vāgarthāvivasaṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vaṃde pārvvatī parameśvarau || 1 ||
kva sūrya prabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ |
titīrṣudustaraṃ mohāduḍ upenāsmi sāgaraṃ || 2 ||
maṃdaḥ kaviyaśaḥprepsur ggamiṣyāmy upahāsyatāṃ |
prāṃśugamyephale lobhād udvāhur iva vāmanaḥ || 3 || (fol. 1v1–4)
End
taṃ bhāvāya prasavasamayākākṣiṇīnāṃ prajā[[nā]]m
antaḥ gūḍhaṃ kṣitir iva tato bījam uktaṃ dadhānā |
maulaiḥ sārddhaṃ sthavirasacivair hhemasiṃhāsanasthā
rājñī rājyaṃ vidhivadaśiṣad bhartur avyāhatājñā || 57 || (fol. 167r3–6)
Colophon
iti śrīkālidāsakṛtau raghuvaṃśamahākāvye unaviśatisarggaḥ samāptaḥ || 19 || ṛturasaturagebde māsi māghe vicandre gaṇapatitithiyukte bheviśāṣe dine jñe | sa rucira raghukāvyaṃ prājñanṛṇāṃ hitaṃ tad dvija gaṇapatiśarmmā buddhimān saṃlilekha || (fol. 167r6–8)
Microfilm Details
Reel No. A 395/2
Date of Filming 16-07-1972
Exposures 173
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 15-10-2003
Bibliography